कृदन्तरूपाणि - परा + स्वद् + णिच् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्वादनम्
अनीयर्
परास्वादनीयः - परास्वादनीया
ण्वुल्
परास्वादकः - परास्वादिका
तुमुँन्
परास्वादयितुम्
तव्य
परास्वादयितव्यः - परास्वादयितव्या
तृच्
परास्वादयिता - परास्वादयित्री
ल्यप्
परास्वाद्य
क्तवतुँ
परास्वादितवान् - परास्वादितवती
क्त
परास्वादितः - परास्वादिता
शतृँ
परास्वादयन् - परास्वादयन्ती
शानच्
परास्वादयमानः - परास्वादयमाना
यत्
परास्वाद्यः - परास्वाद्या
अच्
परास्वादः - परास्वादा
युच्
परास्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः