कृदन्तरूपाणि - परा + स्वद् + सन् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासिस्वदिषणम्
अनीयर्
परासिस्वदिषणीयः - परासिस्वदिषणीया
ण्वुल्
परासिस्वदिषकः - परासिस्वदिषिका
तुमुँन्
परासिस्वदिषितुम्
तव्य
परासिस्वदिषितव्यः - परासिस्वदिषितव्या
तृच्
परासिस्वदिषिता - परासिस्वदिषित्री
ल्यप्
परासिस्वदिष्य
क्तवतुँ
परासिस्वदिषितवान् - परासिस्वदिषितवती
क्त
परासिस्वदिषितः - परासिस्वदिषिता
शानच्
परासिस्वदिषमाणः - परासिस्वदिषमाणा
यत्
परासिस्वदिष्यः - परासिस्वदिष्या
अच्
परासिस्वदिषः - परासिस्वदिषा
घञ्
परासिस्वदिषः
परासिस्वदिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः