कृदन्तरूपाणि - परा + स्वद् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्वदनम्
अनीयर्
परास्वदनीयः - परास्वदनीया
ण्वुल्
परास्वादकः - परास्वादिका
तुमुँन्
परास्वदितुम्
तव्य
परास्वदितव्यः - परास्वदितव्या
तृच्
परास्वदिता - परास्वदित्री
ल्यप्
परास्वद्य
क्तवतुँ
परास्वदितवान् - परास्वदितवती
क्त
परास्वदितः - परास्वदिता
शानच्
परास्वदमानः - परास्वदमाना
ण्यत्
परास्वाद्यः - परास्वाद्या
अच्
परास्वदः - परास्वदा
घञ्
परास्वादः
क्तिन्
परास्वत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः