कृदन्तरूपाणि - स्वद् + सन् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिस्वदिषणम्
अनीयर्
सिस्वदिषणीयः - सिस्वदिषणीया
ण्वुल्
सिस्वदिषकः - सिस्वदिषिका
तुमुँन्
सिस्वदिषितुम्
तव्य
सिस्वदिषितव्यः - सिस्वदिषितव्या
तृच्
सिस्वदिषिता - सिस्वदिषित्री
क्त्वा
सिस्वदिषित्वा
क्तवतुँ
सिस्वदिषितवान् - सिस्वदिषितवती
क्त
सिस्वदिषितः - सिस्वदिषिता
शानच्
सिस्वदिषमाणः - सिस्वदिषमाणा
यत्
सिस्वदिष्यः - सिस्वदिष्या
अच्
सिस्वदिषः - सिस्वदिषा
घञ्
सिस्वदिषः
सिस्वदिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः