कृदन्तरूपाणि - सम् + स्वद् + यङ् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसास्वदनम्
अनीयर्
संसास्वदनीयः - संसास्वदनीया
ण्वुल्
संसास्वदकः - संसास्वदिका
तुमुँन्
संसास्वदितुम्
तव्य
संसास्वदितव्यः - संसास्वदितव्या
तृच्
संसास्वदिता - संसास्वदित्री
ल्यप्
संसास्वद्य
क्तवतुँ
संसास्वदितवान् - संसास्वदितवती
क्त
संसास्वदितः - संसास्वदिता
शानच्
संसास्वद्यमानः - संसास्वद्यमाना
यत्
संसास्वद्यः - संसास्वद्या
घञ्
संसास्वदः
संसास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः