कृदन्तरूपाणि - सम् + स्वद् + यङ्लुक् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसास्वदनम्
अनीयर्
संसास्वदनीयः - संसास्वदनीया
ण्वुल्
संसास्वादकः - संसास्वादिका
तुमुँन्
संसास्वदितुम्
तव्य
संसास्वदितव्यः - संसास्वदितव्या
तृच्
संसास्वदिता - संसास्वदित्री
ल्यप्
संसास्वद्य
क्तवतुँ
संसास्वदितवान् - संसास्वदितवती
क्त
संसास्वदितः - संसास्वदिता
शतृँ
संसास्वदन् - संसास्वदती
ण्यत्
संसास्वाद्यः - संसास्वाद्या
अच्
संसास्वदः - संसास्वदा
घञ्
संसास्वादः
संसास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः