कृदन्तरूपाणि - अभि + स्वद् + यङ्लुक् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसास्वदनम्
अनीयर्
अभिसास्वदनीयः - अभिसास्वदनीया
ण्वुल्
अभिसास्वादकः - अभिसास्वादिका
तुमुँन्
अभिसास्वदितुम्
तव्य
अभिसास्वदितव्यः - अभिसास्वदितव्या
तृच्
अभिसास्वदिता - अभिसास्वदित्री
ल्यप्
अभिसास्वद्य
क्तवतुँ
अभिसास्वदितवान् - अभिसास्वदितवती
क्त
अभिसास्वदितः - अभिसास्वदिता
शतृँ
अभिसास्वदन् - अभिसास्वदती
ण्यत्
अभिसास्वाद्यः - अभिसास्वाद्या
अच्
अभिसास्वदः - अभिसास्वदा
घञ्
अभिसास्वादः
अभिसास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः