कृदन्तरूपाणि - अनु + स्वद् + यङ्लुक् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसास्वदनम्
अनीयर्
अनुसास्वदनीयः - अनुसास्वदनीया
ण्वुल्
अनुसास्वादकः - अनुसास्वादिका
तुमुँन्
अनुसास्वदितुम्
तव्य
अनुसास्वदितव्यः - अनुसास्वदितव्या
तृच्
अनुसास्वदिता - अनुसास्वदित्री
ल्यप्
अनुसास्वद्य
क्तवतुँ
अनुसास्वदितवान् - अनुसास्वदितवती
क्त
अनुसास्वदितः - अनुसास्वदिता
शतृँ
अनुसास्वदन् - अनुसास्वदती
ण्यत्
अनुसास्वाद्यः - अनुसास्वाद्या
अच्
अनुसास्वदः - अनुसास्वदा
घञ्
अनुसास्वादः
अनुसास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः