कृदन्तरूपाणि - नि + स्वद् + यङ्लुक् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निसास्वदनम्
अनीयर्
निसास्वदनीयः - निसास्वदनीया
ण्वुल्
निसास्वादकः - निसास्वादिका
तुमुँन्
निसास्वदितुम्
तव्य
निसास्वदितव्यः - निसास्वदितव्या
तृच्
निसास्वदिता - निसास्वदित्री
ल्यप्
निसास्वद्य
क्तवतुँ
निसास्वदितवान् - निसास्वदितवती
क्त
निसास्वदितः - निसास्वदिता
शतृँ
निसास्वदन् - निसास्वदती
ण्यत्
निसास्वाद्यः - निसास्वाद्या
अच्
निसास्वदः - निसास्वदा
घञ्
निसास्वादः
निसास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः