कृदन्तरूपाणि - दुर् + स्वद् + यङ्लुक् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसास्वदनम् / दुस्सास्वदनम्
अनीयर्
दुःसास्वदनीयः / दुस्सास्वदनीयः - दुःसास्वदनीया / दुस्सास्वदनीया
ण्वुल्
दुःसास्वादकः / दुस्सास्वादकः - दुःसास्वादिका / दुस्सास्वादिका
तुमुँन्
दुःसास्वदितुम् / दुस्सास्वदितुम्
तव्य
दुःसास्वदितव्यः / दुस्सास्वदितव्यः - दुःसास्वदितव्या / दुस्सास्वदितव्या
तृच्
दुःसास्वदिता / दुस्सास्वदिता - दुःसास्वदित्री / दुस्सास्वदित्री
ल्यप्
दुःसास्वद्य / दुस्सास्वद्य
क्तवतुँ
दुःसास्वदितवान् / दुस्सास्वदितवान् - दुःसास्वदितवती / दुस्सास्वदितवती
क्त
दुःसास्वदितः / दुस्सास्वदितः - दुःसास्वदिता / दुस्सास्वदिता
शतृँ
दुःसास्वदन् / दुस्सास्वदन् - दुःसास्वदती / दुस्सास्वदती
ण्यत्
दुःसास्वाद्यः / दुस्सास्वाद्यः - दुःसास्वाद्या / दुस्सास्वाद्या
अच्
दुःसास्वदः / दुस्सास्वदः - दुःसास्वदा - दुस्सास्वदा
घञ्
दुःसास्वादः / दुस्सास्वादः
दुःसास्वदा / दुस्सास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः