कृदन्तरूपाणि - दुर् + स्वद् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वदनम् / दुस्स्वदनम्
अनीयर्
दुःस्वदनीयः / दुस्स्वदनीयः - दुःस्वदनीया / दुस्स्वदनीया
ण्वुल्
दुःस्वादकः / दुस्स्वादकः - दुःस्वादिका / दुस्स्वादिका
तुमुँन्
दुःस्वदितुम् / दुस्स्वदितुम्
तव्य
दुःस्वदितव्यः / दुस्स्वदितव्यः - दुःस्वदितव्या / दुस्स्वदितव्या
तृच्
दुःस्वदिता / दुस्स्वदिता - दुःस्वदित्री / दुस्स्वदित्री
ल्यप्
दुःस्वद्य / दुस्स्वद्य
क्तवतुँ
दुःस्वदितवान् / दुस्स्वदितवान् - दुःस्वदितवती / दुस्स्वदितवती
क्त
दुःस्वदितः / दुस्स्वदितः - दुःस्वदिता / दुस्स्वदिता
शानच्
दुःस्वदमानः / दुस्स्वदमानः - दुःस्वदमाना / दुस्स्वदमाना
ण्यत्
दुःस्वाद्यः / दुस्स्वाद्यः - दुःस्वाद्या / दुस्स्वाद्या
अच्
दुःस्वदः / दुस्स्वदः - दुःस्वदा - दुस्स्वदा
घञ्
दुःस्वादः / दुस्स्वादः
क्तिन्
दुःस्वत्तिः / दुस्स्वत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः