कृदन्तरूपाणि - उत् + स्वद् + यङ्लुक् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्सास्वदनम्
अनीयर्
उत्सास्वदनीयः - उत्सास्वदनीया
ण्वुल्
उत्सास्वादकः - उत्सास्वादिका
तुमुँन्
उत्सास्वदितुम्
तव्य
उत्सास्वदितव्यः - उत्सास्वदितव्या
तृच्
उत्सास्वदिता - उत्सास्वदित्री
ल्यप्
उत्सास्वद्य
क्तवतुँ
उत्सास्वदितवान् - उत्सास्वदितवती
क्त
उत्सास्वदितः - उत्सास्वदिता
शतृँ
उत्सास्वदन् - उत्सास्वदती
ण्यत्
उत्सास्वाद्यः - उत्सास्वाद्या
अच्
उत्सास्वदः - उत्सास्वदा
घञ्
उत्सास्वादः
उत्सास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः