कृदन्तरूपाणि - स्वद् + यङ्लुक् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सास्वदनम्
अनीयर्
सास्वदनीयः - सास्वदनीया
ण्वुल्
सास्वादकः - सास्वादिका
तुमुँन्
सास्वदितुम्
तव्य
सास्वदितव्यः - सास्वदितव्या
तृच्
सास्वदिता - सास्वदित्री
क्त्वा
सास्वदित्वा
क्तवतुँ
सास्वदितवान् - सास्वदितवती
क्त
सास्वदितः - सास्वदिता
शतृँ
सास्वदन् - सास्वदती
ण्यत्
सास्वाद्यः - सास्वाद्या
अच्
सास्वदः - सास्वदा
घञ्
सास्वादः
सास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः