कृदन्तरूपाणि - अभि + स्वद् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्वदनम्
अनीयर्
अभिस्वदनीयः - अभिस्वदनीया
ण्वुल्
अभिस्वादकः - अभिस्वादिका
तुमुँन्
अभिस्वदितुम्
तव्य
अभिस्वदितव्यः - अभिस्वदितव्या
तृच्
अभिस्वदिता - अभिस्वदित्री
ल्यप्
अभिस्वद्य
क्तवतुँ
अभिस्वदितवान् - अभिस्वदितवती
क्त
अभिस्वदितः - अभिस्वदिता
शानच्
अभिस्वदमानः - अभिस्वदमाना
ण्यत्
अभिस्वाद्यः - अभिस्वाद्या
अच्
अभिस्वदः - अभिस्वदा
घञ्
अभिस्वादः
क्तिन्
अभिस्वत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः