कृदन्तरूपाणि - निस् + स्वद् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वदनम् / निस्स्वदनम्
अनीयर्
निःस्वदनीयः / निस्स्वदनीयः - निःस्वदनीया / निस्स्वदनीया
ण्वुल्
निःस्वादकः / निस्स्वादकः - निःस्वादिका / निस्स्वादिका
तुमुँन्
निःस्वदितुम् / निस्स्वदितुम्
तव्य
निःस्वदितव्यः / निस्स्वदितव्यः - निःस्वदितव्या / निस्स्वदितव्या
तृच्
निःस्वदिता / निस्स्वदिता - निःस्वदित्री / निस्स्वदित्री
ल्यप्
निःस्वद्य / निस्स्वद्य
क्तवतुँ
निःस्वदितवान् / निस्स्वदितवान् - निःस्वदितवती / निस्स्वदितवती
क्त
निःस्वदितः / निस्स्वदितः - निःस्वदिता / निस्स्वदिता
शानच्
निःस्वदमानः / निस्स्वदमानः - निःस्वदमाना / निस्स्वदमाना
ण्यत्
निःस्वाद्यः / निस्स्वाद्यः - निःस्वाद्या / निस्स्वाद्या
अच्
निःस्वदः / निस्स्वदः - निःस्वदा - निस्स्वदा
घञ्
निःस्वादः / निस्स्वादः
क्तिन्
निःस्वत्तिः / निस्स्वत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः