कृदन्तरूपाणि - प्र + स्वद् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्वदनम्
अनीयर्
प्रस्वदनीयः - प्रस्वदनीया
ण्वुल्
प्रस्वादकः - प्रस्वादिका
तुमुँन्
प्रस्वदितुम्
तव्य
प्रस्वदितव्यः - प्रस्वदितव्या
तृच्
प्रस्वदिता - प्रस्वदित्री
ल्यप्
प्रस्वद्य
क्तवतुँ
प्रस्वदितवान् - प्रस्वदितवती
क्त
प्रस्वदितः - प्रस्वदिता
शानच्
प्रस्वदमानः - प्रस्वदमाना
ण्यत्
प्रस्वाद्यः - प्रस्वाद्या
अच्
प्रस्वदः - प्रस्वदा
घञ्
प्रस्वादः
क्तिन्
प्रस्वत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः