कृदन्तरूपाणि - सु + स्वद् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्वदनम्
अनीयर्
सुस्वदनीयः - सुस्वदनीया
ण्वुल्
सुस्वादकः - सुस्वादिका
तुमुँन्
सुस्वदितुम्
तव्य
सुस्वदितव्यः - सुस्वदितव्या
तृच्
सुस्वदिता - सुस्वदित्री
ल्यप्
सुस्वद्य
क्तवतुँ
सुस्वदितवान् - सुस्वदितवती
क्त
सुस्वदितः - सुस्वदिता
शानच्
सुस्वदमानः - सुस्वदमाना
ण्यत्
सुस्वाद्यः - सुस्वाद्या
अच्
सुस्वदः - सुस्वदा
घञ्
सुस्वादः
क्तिन्
सुस्वत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः