कृदन्तरूपाणि - परि + स्वद् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्वदनम्
अनीयर्
परिस्वदनीयः - परिस्वदनीया
ण्वुल्
परिस्वादकः - परिस्वादिका
तुमुँन्
परिस्वदितुम्
तव्य
परिस्वदितव्यः - परिस्वदितव्या
तृच्
परिस्वदिता - परिस्वदित्री
ल्यप्
परिस्वद्य
क्तवतुँ
परिस्वदितवान् - परिस्वदितवती
क्त
परिस्वदितः - परिस्वदिता
शानच्
परिस्वदमानः - परिस्वदमाना
ण्यत्
परिस्वाद्यः - परिस्वाद्या
अच्
परिस्वदः - परिस्वदा
घञ्
परिस्वादः
क्तिन्
परिस्वत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः