कृदन्तरूपाणि - सम् + स्वद् + णिच्+सन् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसिष्वादयिषणम्
अनीयर्
संसिष्वादयिषणीयः - संसिष्वादयिषणीया
ण्वुल्
संसिष्वादयिषकः - संसिष्वादयिषिका
तुमुँन्
संसिष्वादयिषितुम्
तव्य
संसिष्वादयिषितव्यः - संसिष्वादयिषितव्या
तृच्
संसिष्वादयिषिता - संसिष्वादयिषित्री
ल्यप्
संसिष्वादयिष्य
क्तवतुँ
संसिष्वादयिषितवान् - संसिष्वादयिषितवती
क्त
संसिष्वादयिषितः - संसिष्वादयिषिता
शतृँ
संसिष्वादयिषन् - संसिष्वादयिषन्ती
शानच्
संसिष्वादयिषमाणः - संसिष्वादयिषमाणा
यत्
संसिष्वादयिष्यः - संसिष्वादयिष्या
अच्
संसिष्वादयिषः - संसिष्वादयिषा
घञ्
संसिष्वादयिषः
संसिष्वादयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः