कृदन्तरूपाणि - स्वद् + णिच्+सन् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिष्वादयिषणम्
अनीयर्
सिष्वादयिषणीयः - सिष्वादयिषणीया
ण्वुल्
सिष्वादयिषकः - सिष्वादयिषिका
तुमुँन्
सिष्वादयिषितुम्
तव्य
सिष्वादयिषितव्यः - सिष्वादयिषितव्या
तृच्
सिष्वादयिषिता - सिष्वादयिषित्री
क्त्वा
सिष्वादयिषित्वा
क्तवतुँ
सिष्वादयिषितवान् - सिष्वादयिषितवती
क्त
सिष्वादयिषितः - सिष्वादयिषिता
शतृँ
सिष्वादयिषन् - सिष्वादयिषन्ती
शानच्
सिष्वादयिषमाणः - सिष्वादयिषमाणा
यत्
सिष्वादयिष्यः - सिष्वादयिष्या
अच्
सिष्वादयिषः - सिष्वादयिषा
घञ्
सिष्वादयिषः
सिष्वादयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः