कृदन्तरूपाणि - परा + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबाधनम्
अनीयर्
पराबाधनीयः - पराबाधनीया
ण्वुल्
पराबाधकः - पराबाधिका
तुमुँन्
पराबाधितुम्
तव्य
पराबाधितव्यः - पराबाधितव्या
तृच्
पराबाधिता - पराबाधित्री
ल्यप्
पराबाध्य
क्तवतुँ
पराबाधितवान् - पराबाधितवती
क्त
पराबाधितः - पराबाधिता
शानच्
पराबाधमानः - पराबाधमाना
ण्यत्
पराबाध्यः - पराबाध्या
अच्
पराबाधः - पराबाधा
घञ्
पराबाधः
पराबाधा


सनादि प्रत्ययाः

उपसर्गाः