कृदन्तरूपाणि - उत् + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्बाधनम्
अनीयर्
उद्बाधनीयः - उद्बाधनीया
ण्वुल्
उद्बाधकः - उद्बाधिका
तुमुँन्
उद्बाधितुम्
तव्य
उद्बाधितव्यः - उद्बाधितव्या
तृच्
उद्बाधिता - उद्बाधित्री
ल्यप्
उद्बाध्य
क्तवतुँ
उद्बाधितवान् - उद्बाधितवती
क्त
उद्बाधितः - उद्बाधिता
शानच्
उद्बाधमानः - उद्बाधमाना
ण्यत्
उद्बाध्यः - उद्बाध्या
अच्
उद्बाधः - उद्बाधा
घञ्
उद्बाधः
उद्बाधा


सनादि प्रत्ययाः

उपसर्गाः