कृदन्तरूपाणि - वि + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबाधनम्
अनीयर्
विबाधनीयः - विबाधनीया
ण्वुल्
विबाधकः - विबाधिका
तुमुँन्
विबाधितुम्
तव्य
विबाधितव्यः - विबाधितव्या
तृच्
विबाधिता - विबाधित्री
ल्यप्
विबाध्य
क्तवतुँ
विबाधितवान् - विबाधितवती
क्त
विबाधितः - विबाधिता
शानच्
विबाधमानः - विबाधमाना
ण्यत्
विबाध्यः - विबाध्या
अच्
विबाधः - विबाधा
घञ्
विबाधः
विबाधा


सनादि प्रत्ययाः

उपसर्गाः