कृदन्तरूपाणि - उप + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबाधनम्
अनीयर्
उपबाधनीयः - उपबाधनीया
ण्वुल्
उपबाधकः - उपबाधिका
तुमुँन्
उपबाधितुम्
तव्य
उपबाधितव्यः - उपबाधितव्या
तृच्
उपबाधिता - उपबाधित्री
ल्यप्
उपबाध्य
क्तवतुँ
उपबाधितवान् - उपबाधितवती
क्त
उपबाधितः - उपबाधिता
शानच्
उपबाधमानः - उपबाधमाना
ण्यत्
उपबाध्यः - उपबाध्या
अच्
उपबाधः - उपबाधा
घञ्
उपबाधः
उपबाधा


सनादि प्रत्ययाः

उपसर्गाः