कृदन्तरूपाणि - निर् + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बाधनम्
अनीयर्
निर्बाधनीयः - निर्बाधनीया
ण्वुल्
निर्बाधकः - निर्बाधिका
तुमुँन्
निर्बाधितुम्
तव्य
निर्बाधितव्यः - निर्बाधितव्या
तृच्
निर्बाधिता - निर्बाधित्री
ल्यप्
निर्बाध्य
क्तवतुँ
निर्बाधितवान् - निर्बाधितवती
क्त
निर्बाधितः - निर्बाधिता
शानच्
निर्बाधमानः - निर्बाधमाना
ण्यत्
निर्बाध्यः - निर्बाध्या
अच्
निर्बाधः - निर्बाधा
घञ्
निर्बाधः
निर्बाधा


सनादि प्रत्ययाः

उपसर्गाः