कृदन्तरूपाणि - अभि + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबाधनम्
अनीयर्
अभिबाधनीयः - अभिबाधनीया
ण्वुल्
अभिबाधकः - अभिबाधिका
तुमुँन्
अभिबाधितुम्
तव्य
अभिबाधितव्यः - अभिबाधितव्या
तृच्
अभिबाधिता - अभिबाधित्री
ल्यप्
अभिबाध्य
क्तवतुँ
अभिबाधितवान् - अभिबाधितवती
क्त
अभिबाधितः - अभिबाधिता
शानच्
अभिबाधमानः - अभिबाधमाना
ण्यत्
अभिबाध्यः - अभिबाध्या
अच्
अभिबाधः - अभिबाधा
घञ्
अभिबाधः
अभिबाधा


सनादि प्रत्ययाः

उपसर्गाः