कृदन्तरूपाणि - अनु + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबाधनम्
अनीयर्
अनुबाधनीयः - अनुबाधनीया
ण्वुल्
अनुबाधकः - अनुबाधिका
तुमुँन्
अनुबाधितुम्
तव्य
अनुबाधितव्यः - अनुबाधितव्या
तृच्
अनुबाधिता - अनुबाधित्री
ल्यप्
अनुबाध्य
क्तवतुँ
अनुबाधितवान् - अनुबाधितवती
क्त
अनुबाधितः - अनुबाधिता
शानच्
अनुबाधमानः - अनुबाधमाना
ण्यत्
अनुबाध्यः - अनुबाध्या
अच्
अनुबाधः - अनुबाधा
घञ्
अनुबाधः
अनुबाधा


सनादि प्रत्ययाः

उपसर्गाः