कृदन्तरूपाणि - निर् + आङ् + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निराबाधनम्
अनीयर्
निराबाधनीयः - निराबाधनीया
ण्वुल्
निराबाधकः - निराबाधिका
तुमुँन्
निराबाधितुम्
तव्य
निराबाधितव्यः - निराबाधितव्या
तृच्
निराबाधिता - निराबाधित्री
ल्यप्
निराबाध्य
क्तवतुँ
निराबाधितवान् - निराबाधितवती
क्त
निराबाधितः - निराबाधिता
शानच्
निराबाधमानः - निराबाधमाना
ण्यत्
निराबाध्यः - निराबाध्या
अच्
निराबाधः - निराबाधा
घञ्
निराबाधः
निराबाधा


सनादि प्रत्ययाः

उपसर्गाः