कृदन्तरूपाणि - सम् + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बाधनम् / संबाधनम्
अनीयर्
सम्बाधनीयः / संबाधनीयः - सम्बाधनीया / संबाधनीया
ण्वुल्
सम्बाधकः / संबाधकः - सम्बाधिका / संबाधिका
तुमुँन्
सम्बाधितुम् / संबाधितुम्
तव्य
सम्बाधितव्यः / संबाधितव्यः - सम्बाधितव्या / संबाधितव्या
तृच्
सम्बाधिता / संबाधिता - सम्बाधित्री / संबाधित्री
ल्यप्
सम्बाध्य / संबाध्य
क्तवतुँ
सम्बाधितवान् / संबाधितवान् - सम्बाधितवती / संबाधितवती
क्त
सम्बाधितः / संबाधितः - सम्बाधिता / संबाधिता
शानच्
सम्बाधमानः / संबाधमानः - सम्बाधमाना / संबाधमाना
ण्यत्
सम्बाध्यः / संबाध्यः - सम्बाध्या / संबाध्या
अच्
सम्बाधः / संबाधः - सम्बाधा - संबाधा
घञ्
सम्बाधः / संबाधः
सम्बाधा / संबाधा


सनादि प्रत्ययाः

उपसर्गाः