कृदन्तरूपाणि - परि + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबाधनम्
अनीयर्
परिबाधनीयः - परिबाधनीया
ण्वुल्
परिबाधकः - परिबाधिका
तुमुँन्
परिबाधितुम्
तव्य
परिबाधितव्यः - परिबाधितव्या
तृच्
परिबाधिता - परिबाधित्री
ल्यप्
परिबाध्य
क्तवतुँ
परिबाधितवान् - परिबाधितवती
क्त
परिबाधितः - परिबाधिता
शानच्
परिबाधमानः - परिबाधमाना
ण्यत्
परिबाध्यः - परिबाध्या
अच्
परिबाधः - परिबाधा
घञ्
परिबाधः
परिबाधा


सनादि प्रत्ययाः

उपसर्गाः