कृदन्तरूपाणि - नि + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबाधनम्
अनीयर्
निबाधनीयः - निबाधनीया
ण्वुल्
निबाधकः - निबाधिका
तुमुँन्
निबाधितुम्
तव्य
निबाधितव्यः - निबाधितव्या
तृच्
निबाधिता - निबाधित्री
ल्यप्
निबाध्य
क्तवतुँ
निबाधितवान् - निबाधितवती
क्त
निबाधितः - निबाधिता
शानच्
निबाधमानः - निबाधमाना
ण्यत्
निबाध्यः - निबाध्या
अच्
निबाधः - निबाधा
घञ्
निबाधः
निबाधा


सनादि प्रत्ययाः

उपसर्गाः