कृदन्तरूपाणि - अधि + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबाधनम्
अनीयर्
अधिबाधनीयः - अधिबाधनीया
ण्वुल्
अधिबाधकः - अधिबाधिका
तुमुँन्
अधिबाधितुम्
तव्य
अधिबाधितव्यः - अधिबाधितव्या
तृच्
अधिबाधिता - अधिबाधित्री
ल्यप्
अधिबाध्य
क्तवतुँ
अधिबाधितवान् - अधिबाधितवती
क्त
अधिबाधितः - अधिबाधिता
शानच्
अधिबाधमानः - अधिबाधमाना
ण्यत्
अधिबाध्यः - अधिबाध्या
अच्
अधिबाधः - अधिबाधा
घञ्
अधिबाधः
अधिबाधा


सनादि प्रत्ययाः

उपसर्गाः