कृदन्तरूपाणि - प्रति + बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबाधनम्
अनीयर्
प्रतिबाधनीयः - प्रतिबाधनीया
ण्वुल्
प्रतिबाधकः - प्रतिबाधिका
तुमुँन्
प्रतिबाधितुम्
तव्य
प्रतिबाधितव्यः - प्रतिबाधितव्या
तृच्
प्रतिबाधिता - प्रतिबाधित्री
ल्यप्
प्रतिबाध्य
क्तवतुँ
प्रतिबाधितवान् - प्रतिबाधितवती
क्त
प्रतिबाधितः - प्रतिबाधिता
शानच्
प्रतिबाधमानः - प्रतिबाधमाना
ण्यत्
प्रतिबाध्यः - प्रतिबाध्या
अच्
प्रतिबाधः - प्रतिबाधा
घञ्
प्रतिबाधः
प्रतिबाधा


सनादि प्रत्ययाः

उपसर्गाः