कृदन्तरूपाणि - नि + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निखादनम्
अनीयर्
निखादनीयः - निखादनीया
ण्वुल्
निखादकः - निखादिका
तुमुँन्
निखादितुम्
तव्य
निखादितव्यः - निखादितव्या
तृच्
निखादिता - निखादित्री
ल्यप्
निखाद्य
क्तवतुँ
निखादितवान् - निखादितवती
क्त
निखादितः - निखादिता
शतृँ
निखादन् - निखादन्ती
ण्यत्
निखाद्यः - निखाद्या
अच्
निखादः - निखादा
घञ्
निखादः
निखादा


सनादि प्रत्ययाः

उपसर्गाः