कृदन्तरूपाणि - सम् + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खादनम् / संखादनम्
अनीयर्
सङ्खादनीयः / संखादनीयः - सङ्खादनीया / संखादनीया
ण्वुल्
सङ्खादकः / संखादकः - सङ्खादिका / संखादिका
तुमुँन्
सङ्खादितुम् / संखादितुम्
तव्य
सङ्खादितव्यः / संखादितव्यः - सङ्खादितव्या / संखादितव्या
तृच्
सङ्खादिता / संखादिता - सङ्खादित्री / संखादित्री
ल्यप्
सङ्खाद्य / संखाद्य
क्तवतुँ
सङ्खादितवान् / संखादितवान् - सङ्खादितवती / संखादितवती
क्त
सङ्खादितः / संखादितः - सङ्खादिता / संखादिता
शतृँ
सङ्खादन् / संखादन् - सङ्खादन्ती / संखादन्ती
ण्यत्
सङ्खाद्यः / संखाद्यः - सङ्खाद्या / संखाद्या
अच्
सङ्खादः / संखादः - सङ्खादा - संखादा
घञ्
सङ्खादः / संखादः
सङ्खादा / संखादा


सनादि प्रत्ययाः

उपसर्गाः