कृदन्तरूपाणि - अधि + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिखादनम्
अनीयर्
अधिखादनीयः - अधिखादनीया
ण्वुल्
अधिखादकः - अधिखादिका
तुमुँन्
अधिखादितुम्
तव्य
अधिखादितव्यः - अधिखादितव्या
तृच्
अधिखादिता - अधिखादित्री
ल्यप्
अधिखाद्य
क्तवतुँ
अधिखादितवान् - अधिखादितवती
क्त
अधिखादितः - अधिखादिता
शतृँ
अधिखादन् - अधिखादन्ती
ण्यत्
अधिखाद्यः - अधिखाद्या
अच्
अधिखादः - अधिखादा
घञ्
अधिखादः
अधिखादा


सनादि प्रत्ययाः

उपसर्गाः