कृदन्तरूपाणि - प्र + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रखादनम्
अनीयर्
प्रखादनीयः - प्रखादनीया
ण्वुल्
प्रखादकः - प्रखादिका
तुमुँन्
प्रखादितुम्
तव्य
प्रखादितव्यः - प्रखादितव्या
तृच्
प्रखादिता - प्रखादित्री
ल्यप्
प्रखाद्य
क्तवतुँ
प्रखादितवान् - प्रखादितवती
क्त
प्रखादितः - प्रखादिता
शतृँ
प्रखादन् - प्रखादन्ती
ण्यत्
प्रखाद्यः - प्रखाद्या
अच्
प्रखादः - प्रखादा
घञ्
प्रखादः
प्रखादा


सनादि प्रत्ययाः

उपसर्गाः