कृदन्तरूपाणि - वि + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विखादनम्
अनीयर्
विखादनीयः - विखादनीया
ण्वुल्
विखादकः - विखादिका
तुमुँन्
विखादितुम्
तव्य
विखादितव्यः - विखादितव्या
तृच्
विखादिता - विखादित्री
ल्यप्
विखाद्य
क्तवतुँ
विखादितवान् - विखादितवती
क्त
विखादितः - विखादिता
शतृँ
विखादन् - विखादन्ती
ण्यत्
विखाद्यः - विखाद्या
अच्
विखादः - विखादा
घञ्
विखादः
विखादा


सनादि प्रत्ययाः

उपसर्गाः