कृदन्तरूपाणि - खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खादनम्
अनीयर्
खादनीयः - खादनीया
ण्वुल्
खादकः - खादिका
तुमुँन्
खादितुम्
तव्य
खादितव्यः - खादितव्या
तृच्
खादिता - खादित्री
क्त्वा
खादित्वा
क्तवतुँ
खादितवान् - खादितवती
क्त
खादितः - खादिता
शतृँ
खादन् - खादन्ती
ण्यत्
खाद्यः - खाद्या
अच्
खादः - खादा
घञ्
खादः
खादा


सनादि प्रत्ययाः

उपसर्गाः