कृदन्तरूपाणि - खाद् + सन् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिखादिषणम्
अनीयर्
चिखादिषणीयः - चिखादिषणीया
ण्वुल्
चिखादिषकः - चिखादिषिका
तुमुँन्
चिखादिषितुम्
तव्य
चिखादिषितव्यः - चिखादिषितव्या
तृच्
चिखादिषिता - चिखादिषित्री
क्त्वा
चिखादिषित्वा
क्तवतुँ
चिखादिषितवान् - चिखादिषितवती
क्त
चिखादिषितः - चिखादिषिता
शतृँ
चिखादिषन् - चिखादिषन्ती
यत्
चिखादिष्यः - चिखादिष्या
अच्
चिखादिषः - चिखादिषा
घञ्
चिखादिषः
चिखादिषा


सनादि प्रत्ययाः

उपसर्गाः