कृदन्तरूपाणि - निर् + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्खादनम्
अनीयर्
निष्खादनीयः - निष्खादनीया
ण्वुल्
निष्खादकः - निष्खादिका
तुमुँन्
निष्खादितुम्
तव्य
निष्खादितव्यः - निष्खादितव्या
तृच्
निष्खादिता - निष्खादित्री
ल्यप्
निष्खाद्य
क्तवतुँ
निष्खादितवान् - निष्खादितवती
क्त
निष्खादितः - निष्खादिता
शतृँ
निष्खादन् - निष्खादन्ती
ण्यत्
निष्खाद्यः - निष्खाद्या
अच्
निष्खादः - निष्खादा
घञ्
निष्खादः
निष्खादा


सनादि प्रत्ययाः

उपसर्गाः