कृदन्तरूपाणि - प्रति + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिखादनम्
अनीयर्
प्रतिखादनीयः - प्रतिखादनीया
ण्वुल्
प्रतिखादकः - प्रतिखादिका
तुमुँन्
प्रतिखादितुम्
तव्य
प्रतिखादितव्यः - प्रतिखादितव्या
तृच्
प्रतिखादिता - प्रतिखादित्री
ल्यप्
प्रतिखाद्य
क्तवतुँ
प्रतिखादितवान् - प्रतिखादितवती
क्त
प्रतिखादितः - प्रतिखादिता
शतृँ
प्रतिखादन् - प्रतिखादन्ती
ण्यत्
प्रतिखाद्यः - प्रतिखाद्या
अच्
प्रतिखादः - प्रतिखादा
घञ्
प्रतिखादः
प्रतिखादा


सनादि प्रत्ययाः

उपसर्गाः