कृदन्तरूपाणि - दुस् + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खादनम्
अनीयर्
दुष्खादनीयः - दुष्खादनीया
ण्वुल्
दुष्खादकः - दुष्खादिका
तुमुँन्
दुष्खादितुम्
तव्य
दुष्खादितव्यः - दुष्खादितव्या
तृच्
दुष्खादिता - दुष्खादित्री
ल्यप्
दुष्खाद्य
क्तवतुँ
दुष्खादितवान् - दुष्खादितवती
क्त
दुष्खादितः - दुष्खादिता
शतृँ
दुष्खादन् - दुष्खादन्ती
ण्यत्
दुष्खाद्यः - दुष्खाद्या
अच्
दुष्खादः - दुष्खादा
घञ्
दुष्खादः
दुष्खादा


सनादि प्रत्ययाः

उपसर्गाः