कृदन्तरूपाणि - अभि + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखादनम्
अनीयर्
अभिखादनीयः - अभिखादनीया
ण्वुल्
अभिखादकः - अभिखादिका
तुमुँन्
अभिखादितुम्
तव्य
अभिखादितव्यः - अभिखादितव्या
तृच्
अभिखादिता - अभिखादित्री
ल्यप्
अभिखाद्य
क्तवतुँ
अभिखादितवान् - अभिखादितवती
क्त
अभिखादितः - अभिखादिता
शतृँ
अभिखादन् - अभिखादन्ती
ण्यत्
अभिखाद्यः - अभिखाद्या
अच्
अभिखादः - अभिखादा
घञ्
अभिखादः
अभिखादा


सनादि प्रत्ययाः

उपसर्गाः