कृदन्तरूपाणि - परि + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिखादनम्
अनीयर्
परिखादनीयः - परिखादनीया
ण्वुल्
परिखादकः - परिखादिका
तुमुँन्
परिखादितुम्
तव्य
परिखादितव्यः - परिखादितव्या
तृच्
परिखादिता - परिखादित्री
ल्यप्
परिखाद्य
क्तवतुँ
परिखादितवान् - परिखादितवती
क्त
परिखादितः - परिखादिता
शतृँ
परिखादन् - परिखादन्ती
ण्यत्
परिखाद्यः - परिखाद्या
अच्
परिखादः - परिखादा
घञ्
परिखादः
परिखादा


सनादि प्रत्ययाः

उपसर्गाः