कृदन्तरूपाणि - अव + खाद् - खादृँ भक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवखादनम्
अनीयर्
अवखादनीयः - अवखादनीया
ण्वुल्
अवखादकः - अवखादिका
तुमुँन्
अवखादितुम्
तव्य
अवखादितव्यः - अवखादितव्या
तृच्
अवखादिता - अवखादित्री
ल्यप्
अवखाद्य
क्तवतुँ
अवखादितवान् - अवखादितवती
क्त
अवखादितः - अवखादिता
शतृँ
अवखादन् - अवखादन्ती
ण्यत्
अवखाद्यः - अवखाद्या
अच्
अवखादः - अवखादा
घञ्
अवखादः
अवखादा


सनादि प्रत्ययाः

उपसर्गाः