कृदन्तरूपाणि - नि + खाद् + यङ् + सन् + णिच् - खादृँ भक्षणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचाखाद्येषणम्
अनीयर्
निचाखाद्येषणीयः - निचाखाद्येषणीया
ण्वुल्
निचाखाद्येषकः - निचाखाद्येषिका
तुमुँन्
निचाखाद्येषयितुम्
तव्य
निचाखाद्येषयितव्यः - निचाखाद्येषयितव्या
तृच्
निचाखाद्येषयिता - निचाखाद्येषयित्री
ल्यप्
निचाखाद्येष्य
क्तवतुँ
निचाखाद्येषितवान् - निचाखाद्येषितवती
क्त
निचाखाद्येषितः - निचाखाद्येषिता
शतृँ
निचाखाद्येषयन् - निचाखाद्येषयन्ती
शानच्
निचाखाद्येषयमाणः - निचाखाद्येषयमाणा
यत्
निचाखाद्येष्यः - निचाखाद्येष्या
अच्
निचाखाद्येषः - निचाखाद्येषा
घञ्
निचाखाद्येषः
निचाखाद्येषा


सनादि प्रत्ययाः

उपसर्गाः