कृदन्तरूपाणि - त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रौकणम्
अनीयर्
त्रौकणीयः - त्रौकणीया
ण्वुल्
त्रौककः - त्रौकिका
तुमुँन्
त्रौकितुम्
तव्य
त्रौकितव्यः - त्रौकितव्या
तृच्
त्रौकिता - त्रौकित्री
क्त्वा
त्रौकित्वा
क्तवतुँ
त्रौकितवान् - त्रौकितवती
क्त
त्रौकितः - त्रौकिता
शानच्
त्रौकमाणः - त्रौकमाणा
ण्यत्
त्रौक्यः - त्रौक्या
अच्
त्रौकः - त्रौका
घञ्
त्रौकः
त्रौका


सनादि प्रत्ययाः

उपसर्गाः