कृदन्तरूपाणि - अभि + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभित्रौकणम्
अनीयर्
अभित्रौकणीयः - अभित्रौकणीया
ण्वुल्
अभित्रौककः - अभित्रौकिका
तुमुँन्
अभित्रौकितुम्
तव्य
अभित्रौकितव्यः - अभित्रौकितव्या
तृच्
अभित्रौकिता - अभित्रौकित्री
ल्यप्
अभित्रौक्य
क्तवतुँ
अभित्रौकितवान् - अभित्रौकितवती
क्त
अभित्रौकितः - अभित्रौकिता
शानच्
अभित्रौकमाणः - अभित्रौकमाणा
ण्यत्
अभित्रौक्यः - अभित्रौक्या
अच्
अभित्रौकः - अभित्रौका
घञ्
अभित्रौकः
अभित्रौका


सनादि प्रत्ययाः

उपसर्गाः