कृदन्तरूपाणि - सु + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुत्रौकणम्
अनीयर्
सुत्रौकणीयः - सुत्रौकणीया
ण्वुल्
सुत्रौककः - सुत्रौकिका
तुमुँन्
सुत्रौकितुम्
तव्य
सुत्रौकितव्यः - सुत्रौकितव्या
तृच्
सुत्रौकिता - सुत्रौकित्री
ल्यप्
सुत्रौक्य
क्तवतुँ
सुत्रौकितवान् - सुत्रौकितवती
क्त
सुत्रौकितः - सुत्रौकिता
शानच्
सुत्रौकमाणः - सुत्रौकमाणा
ण्यत्
सुत्रौक्यः - सुत्रौक्या
अच्
सुत्रौकः - सुत्रौका
घञ्
सुत्रौकः
सुत्रौका


सनादि प्रत्ययाः

उपसर्गाः